Yoga Sutra de Patañjali - Sommaire

Par

le

Guillaume Alexandre
12 juillet 2021

Ci-dessous, partez à la découverte de cet ancien texte de yoga intitulé « Les Yoga Sutra de Patanjali » qui aborde le fonctionnement de la psyché humaine dans un but, celui du bien-être et de la liberté. Une initiation à écouter (podcast) ou à lire, qui se veut à la portée de tous, pour être accueillie au mieux par les débutants en yoga. Une qualité qui permettra aussi aux adeptes avancés d’aller aisément à l’essentiel, pour approfondir leurs connaissances, ou se les remémorer.

Tous les mois, un nouvel article paraît.

Nous vous suggérons de parcourir le document d’introduction avant d’aller plus loin.

Yoga Sutra de Patañjali pour tous

> Introduction

Yoga Sutra de Patañjali – Chapitre 1 – Samādhipādaḥ

> Présentation du chapitre 1

Définition du yoga
> YS I.1 🎧 – atha yogānuśāsanam

Définition de l’état de yoga
> YS I.2 🎧 – yogaḥ cittavṛttinirodhaḥ
> YS I.3 🎧 – tadā draṣṭuḥ svarūpe avasthānam

Définition de l’état de non-yoga
> YS I.4 🎧 – vṛttisārūpyam itaratra

Définition du mental
> YS I.5 🎧🔒 – vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
> YS I.6 🎧🔒 – pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
> YS I.7 🎧🔒 – pratyakṣa anumāna āgamāḥ pramāṇāni
> YS I.8 🎧🔒 – viparyayo mithyājñānam atadrūpapratiṣṭham
> YS I.9 🎧🔒 – śabdajñanānupātī vastuśūnyo vikalpaḥ
> YS I.10 🎧🔒 – abhāvapratyayālambanā tamovṛttirnidrā
> YS I.11 🎧🔒 – anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ

L’état d’esprit : pratiquer avec constance et absence de dépendance
> YS I.12 🎧🔒 – abhyāsavairāgyābhyāṃ tannirodhaḥ
> YS I.13 🎧🔒 – tatra sthitau yatno’bhyāsaḥ
> YS I.14 🎧🔒 – sa tu dīrghakāla nairantarya satkāra ādarā āsevito dṛḍhabhūmiḥ
> YS I.15 🎧🔒 – dṛṣṭānuśravika viṣayaviṭṛṣnasya vaśikārasaṃjñā vairāgyam
> YS I.16 🎧🔒 – tatparam puruṣakhyāteh guṇavaitṛṣṇyam

Yoga Sutra de Patañjali – Chapitre 2 – Sādhanapādaḥ

> Présentation du chapitre 2

Kriya-yoga, le yoga de l’action : les trois piliers
> YS II.1 🎧🔒 – tapaḥ svādhyāya iśvarapraṇidhānāni kriyāyogaḥ
> YS II.2 🎧🔒 – samādhibhāvanārthaḥ kleśa tanūkaraṇārthaśca

Les foyers de souffrance
> YS II.3 🎧🔒 – avidyā asmitā rāga dveṣa abhiniveśāḥ kleśāḥ
> YS II.4 🎧🔒(écouter extrait) – avidyā kṣetram uttareṣāṃ prasupta tanu vicchinna udārāṇām
> YS II.5 🎧🔒 – anitya aśuci duḥkha anātmasu nitya śuci sukha ātmakhyātiḥ avidyā
> YS II.6 🎧🔒 – dṛkdarśanaśaktyoḥ ekātmatā iva asmitā
> YS II.7 🎧🔒 – sukhānuśayī rāgaḥ

Yoga Sutra de Patañjali – Chapitre 3 – Vibhūtipādaḥ

> Présentation du chapitre 3

Yoga Sutra de Patañjali – Chapitre 4 – Kaivalyapādaḥ

> Présentation du chapitre 4


Partager l'article
  

Laisser un commentaire

Les dernières parutions

Patañjali apporte dans ce sutra une définition de rāga kleśāḥ, l’attachement extrême (l'avidité, le désir, la passion). Il mentionne notamment son ...
Patañjali apporte dans ce sutra une définition d'asmitā kleśāḥ, l'égo. On y découvre qu'il est issu d'une méprise fondamentale entre deux grands ...
Dans ce sutra 2.4, Patañjali indique enfin comment avidyā se forme, et par cela même il explique aussi ce qu'est réellement la méconnaissance.